A 577-4 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 577/4
Title: Sārasvata
Dimensions: 18.9 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/261
Remarks: folio number uncertain;
Reel No. A 577-4 Inventory No. 62606
Title Sārasvata
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 8. 9 x 12 cm
Folios 6
Lines per Folio 5
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-261
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
praṇamya pralamātmānaṃ(!) bāladhīvṛddhasiyaṃ(!) |
sārasvatiṃm(!) ṛjuṃ kurve prakriyāṃ nātivistarāṃ || ||
indrādayopi [[indrādayopi iṃdra (ādityāhya) vaiyākararṇikapittha]] ḍāsyāṃtaṃ nayayu(!) śabdavāridhe(!) || prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ nara(!) kaṃthaṃ(!) || tatra tāvat saṃjñā savyavahārāya(!) saṃgṛhyate ||
a i u ṛ ḷ samānā anena pratyāhāragrahaṇaya(!) vatṇṇā(!) parigaṇyante teṣāṃ samānasaṃjñā ca vidhiyate(!) | naiteṣu sūtreṣu saṃdhir anusaṃdheya(!) vivakṣitatvād(!) vivakṣitas tu sadhir(!) bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || (fol.1v1-2v5 )
End
jaḍadagaba iti jabapratyāhāra(!) || jhaḍhadhaghabha iti jhabhapratyāhāra(!) ||
evaṃ yatra yatra yena yena pratyāhāreṇakṛtyaṃ bhavatiḥ(!) |
sa sa tatra tatra grāhya(!)| saṃkhyāniyamas tu nāsti ||
hasā vyaṃjanāni || hakārādayaḥ sakārāṃtā varṇṇāḥ
hasā vyaṃjanāni bhavaṃti || svarahīnaṃ vyaṃjanaṃ
(fol.6r1-6v5 )
Microfilm Details
Reel No. A 577/4
Date of Filming 23-5-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-10-2003
Bibliography