A 577-4 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 577/4
Title: Sārasvata
Dimensions: 18.9 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/261
Remarks: folio number uncertain;


Reel No. A 577-4 Inventory No. 62606

Title Sārasvata

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 8. 9 x 12 cm

Folios 6

Lines per Folio 5

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-261

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya pralamātmānaṃ(!) bāladhīvṛddhasiyaṃ(!) |

sārasvatiṃm(!) ṛjuṃ kurve prakriyāṃ nātivistarāṃ || ||

indrādayopi [[indrādayopi iṃdra (ādityāhya) vaiyākararṇikapittha]] ḍāsyāṃtaṃ nayayu(!) śabdavāridhe(!) || prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ nara(!) kaṃthaṃ(!) || tatra tāvat saṃjñā savyavahārāya(!) saṃgṛhyate ||

a i u ṛ ḷ samānā anena pratyāhāragrahaṇaya(!) vatṇṇā(!) parigaṇyante teṣāṃ samānasaṃjñā ca vidhiyate(!) | naiteṣu sūtreṣu saṃdhir anusaṃdheya(!) vivakṣitatvād(!) vivakṣitas tu sadhir(!) bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || (fol.1v1-2v5 )

End

jaḍadagaba iti jabapratyāhāra(!) || jhaḍhadhaghabha iti jhabhapratyāhāra(!) ||

evaṃ yatra yatra yena yena pratyāhāreṇakṛtyaṃ bhavatiḥ(!) |

sa sa tatra tatra grāhya(!)| saṃkhyāniyamas tu nāsti ||

hasā vyaṃjanāni || hakārādayaḥ sakārāṃtā varṇṇāḥ

hasā vyaṃjanāni bhavaṃti || svarahīnaṃ vyaṃjanaṃ

                                                               (fol.6r1-6v5 )

Microfilm Details

Reel No. A 577/4

Date of Filming 23-5-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-10-2003

Bibliography